ऋम्फ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋम्फ्यः
ऋम्फ्यौ
ऋम्फ्याः
सम्बोधन
ऋम्फ्य
ऋम्फ्यौ
ऋम्फ्याः
द्वितीया
ऋम्फ्यम्
ऋम्फ्यौ
ऋम्फ्यान्
तृतीया
ऋम्फ्येण
ऋम्फ्याभ्याम्
ऋम्फ्यैः
चतुर्थी
ऋम्फ्याय
ऋम्फ्याभ्याम्
ऋम्फ्येभ्यः
पञ्चमी
ऋम्फ्यात् / ऋम्फ्याद्
ऋम्फ्याभ्याम्
ऋम्फ्येभ्यः
षष्ठी
ऋम्फ्यस्य
ऋम्फ्ययोः
ऋम्फ्याणाम्
सप्तमी
ऋम्फ्ये
ऋम्फ्ययोः
ऋम्फ्येषु
 
एक
द्वि
बहु
प्रथमा
ऋम्फ्यः
ऋम्फ्यौ
ऋम्फ्याः
सम्बोधन
ऋम्फ्य
ऋम्फ्यौ
ऋम्फ्याः
द्वितीया
ऋम्फ्यम्
ऋम्फ्यौ
ऋम्फ्यान्
तृतीया
ऋम्फ्येण
ऋम्फ्याभ्याम्
ऋम्फ्यैः
चतुर्थी
ऋम्फ्याय
ऋम्फ्याभ्याम्
ऋम्फ्येभ्यः
पञ्चमी
ऋम्फ्यात् / ऋम्फ्याद्
ऋम्फ्याभ्याम्
ऋम्फ्येभ्यः
षष्ठी
ऋम्फ्यस्य
ऋम्फ्ययोः
ऋम्फ्याणाम्
सप्तमी
ऋम्फ्ये
ऋम्फ्ययोः
ऋम्फ्येषु


अन्याः