ऋम्फितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋम्फितव्यः
ऋम्फितव्यौ
ऋम्फितव्याः
सम्बोधन
ऋम्फितव्य
ऋम्फितव्यौ
ऋम्फितव्याः
द्वितीया
ऋम्फितव्यम्
ऋम्फितव्यौ
ऋम्फितव्यान्
तृतीया
ऋम्फितव्येन
ऋम्फितव्याभ्याम्
ऋम्फितव्यैः
चतुर्थी
ऋम्फितव्याय
ऋम्फितव्याभ्याम्
ऋम्फितव्येभ्यः
पञ्चमी
ऋम्फितव्यात् / ऋम्फितव्याद्
ऋम्फितव्याभ्याम्
ऋम्फितव्येभ्यः
षष्ठी
ऋम्फितव्यस्य
ऋम्फितव्ययोः
ऋम्फितव्यानाम्
सप्तमी
ऋम्फितव्ये
ऋम्फितव्ययोः
ऋम्फितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऋम्फितव्यः
ऋम्फितव्यौ
ऋम्फितव्याः
सम्बोधन
ऋम्फितव्य
ऋम्फितव्यौ
ऋम्फितव्याः
द्वितीया
ऋम्फितव्यम्
ऋम्फितव्यौ
ऋम्फितव्यान्
तृतीया
ऋम्फितव्येन
ऋम्फितव्याभ्याम्
ऋम्फितव्यैः
चतुर्थी
ऋम्फितव्याय
ऋम्फितव्याभ्याम्
ऋम्फितव्येभ्यः
पञ्चमी
ऋम्फितव्यात् / ऋम्फितव्याद्
ऋम्फितव्याभ्याम्
ऋम्फितव्येभ्यः
षष्ठी
ऋम्फितव्यस्य
ऋम्फितव्ययोः
ऋम्फितव्यानाम्
सप्तमी
ऋम्फितव्ये
ऋम्फितव्ययोः
ऋम्फितव्येषु


अन्याः