ऋम्फक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋम्फकः
ऋम्फकौ
ऋम्फकाः
सम्बोधन
ऋम्फक
ऋम्फकौ
ऋम्फकाः
द्वितीया
ऋम्फकम्
ऋम्फकौ
ऋम्फकान्
तृतीया
ऋम्फकेण
ऋम्फकाभ्याम्
ऋम्फकैः
चतुर्थी
ऋम्फकाय
ऋम्फकाभ्याम्
ऋम्फकेभ्यः
पञ्चमी
ऋम्फकात् / ऋम्फकाद्
ऋम्फकाभ्याम्
ऋम्फकेभ्यः
षष्ठी
ऋम्फकस्य
ऋम्फकयोः
ऋम्फकाणाम्
सप्तमी
ऋम्फके
ऋम्फकयोः
ऋम्फकेषु
 
एक
द्वि
बहु
प्रथमा
ऋम्फकः
ऋम्फकौ
ऋम्फकाः
सम्बोधन
ऋम्फक
ऋम्फकौ
ऋम्फकाः
द्वितीया
ऋम्फकम्
ऋम्फकौ
ऋम्फकान्
तृतीया
ऋम्फकेण
ऋम्फकाभ्याम्
ऋम्फकैः
चतुर्थी
ऋम्फकाय
ऋम्फकाभ्याम्
ऋम्फकेभ्यः
पञ्चमी
ऋम्फकात् / ऋम्फकाद्
ऋम्फकाभ्याम्
ऋम्फकेभ्यः
षष्ठी
ऋम्फकस्य
ऋम्फकयोः
ऋम्फकाणाम्
सप्तमी
ऋम्फके
ऋम्फकयोः
ऋम्फकेषु


अन्याः