ऋफ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋफः
ऋफौ
ऋफाः
सम्बोधन
ऋफ
ऋफौ
ऋफाः
द्वितीया
ऋफम्
ऋफौ
ऋफान्
तृतीया
ऋफेण
ऋफाभ्याम्
ऋफैः
चतुर्थी
ऋफाय
ऋफाभ्याम्
ऋफेभ्यः
पञ्चमी
ऋफात् / ऋफाद्
ऋफाभ्याम्
ऋफेभ्यः
षष्ठी
ऋफस्य
ऋफयोः
ऋफाणाम्
सप्तमी
ऋफे
ऋफयोः
ऋफेषु
 
एक
द्वि
बहु
प्रथमा
ऋफः
ऋफौ
ऋफाः
सम्बोधन
ऋफ
ऋफौ
ऋफाः
द्वितीया
ऋफम्
ऋफौ
ऋफान्
तृतीया
ऋफेण
ऋफाभ्याम्
ऋफैः
चतुर्थी
ऋफाय
ऋफाभ्याम्
ऋफेभ्यः
पञ्चमी
ऋफात् / ऋफाद्
ऋफाभ्याम्
ऋफेभ्यः
षष्ठी
ऋफस्य
ऋफयोः
ऋफाणाम्
सप्तमी
ऋफे
ऋफयोः
ऋफेषु


अन्याः