ऋफ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋफ्यः
ऋफ्यौ
ऋफ्याः
सम्बोधन
ऋफ्य
ऋफ्यौ
ऋफ्याः
द्वितीया
ऋफ्यम्
ऋफ्यौ
ऋफ्यान्
तृतीया
ऋफ्येण
ऋफ्याभ्याम्
ऋफ्यैः
चतुर्थी
ऋफ्याय
ऋफ्याभ्याम्
ऋफ्येभ्यः
पञ्चमी
ऋफ्यात् / ऋफ्याद्
ऋफ्याभ्याम्
ऋफ्येभ्यः
षष्ठी
ऋफ्यस्य
ऋफ्ययोः
ऋफ्याणाम्
सप्तमी
ऋफ्ये
ऋफ्ययोः
ऋफ्येषु
 
एक
द्वि
बहु
प्रथमा
ऋफ्यः
ऋफ्यौ
ऋफ्याः
सम्बोधन
ऋफ्य
ऋफ्यौ
ऋफ्याः
द्वितीया
ऋफ्यम्
ऋफ्यौ
ऋफ्यान्
तृतीया
ऋफ्येण
ऋफ्याभ्याम्
ऋफ्यैः
चतुर्थी
ऋफ्याय
ऋफ्याभ्याम्
ऋफ्येभ्यः
पञ्चमी
ऋफ्यात् / ऋफ्याद्
ऋफ्याभ्याम्
ऋफ्येभ्यः
षष्ठी
ऋफ्यस्य
ऋफ्ययोः
ऋफ्याणाम्
सप्तमी
ऋफ्ये
ऋफ्ययोः
ऋफ्येषु


अन्याः