ऋफित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋफितः
ऋफितौ
ऋफिताः
सम्बोधन
ऋफित
ऋफितौ
ऋफिताः
द्वितीया
ऋफितम्
ऋफितौ
ऋफितान्
तृतीया
ऋफितेन
ऋफिताभ्याम्
ऋफितैः
चतुर्थी
ऋफिताय
ऋफिताभ्याम्
ऋफितेभ्यः
पञ्चमी
ऋफितात् / ऋफिताद्
ऋफिताभ्याम्
ऋफितेभ्यः
षष्ठी
ऋफितस्य
ऋफितयोः
ऋफितानाम्
सप्तमी
ऋफिते
ऋफितयोः
ऋफितेषु
 
एक
द्वि
बहु
प्रथमा
ऋफितः
ऋफितौ
ऋफिताः
सम्बोधन
ऋफित
ऋफितौ
ऋफिताः
द्वितीया
ऋफितम्
ऋफितौ
ऋफितान्
तृतीया
ऋफितेन
ऋफिताभ्याम्
ऋफितैः
चतुर्थी
ऋफिताय
ऋफिताभ्याम्
ऋफितेभ्यः
पञ्चमी
ऋफितात् / ऋफिताद्
ऋफिताभ्याम्
ऋफितेभ्यः
षष्ठी
ऋफितस्य
ऋफितयोः
ऋफितानाम्
सप्तमी
ऋफिते
ऋफितयोः
ऋफितेषु


अन्याः