ऋध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋधः
ऋधौ
ऋधाः
सम्बोधन
ऋध
ऋधौ
ऋधाः
द्वितीया
ऋधम्
ऋधौ
ऋधान्
तृतीया
ऋधेन
ऋधाभ्याम्
ऋधैः
चतुर्थी
ऋधाय
ऋधाभ्याम्
ऋधेभ्यः
पञ्चमी
ऋधात् / ऋधाद्
ऋधाभ्याम्
ऋधेभ्यः
षष्ठी
ऋधस्य
ऋधयोः
ऋधानाम्
सप्तमी
ऋधे
ऋधयोः
ऋधेषु
 
एक
द्वि
बहु
प्रथमा
ऋधः
ऋधौ
ऋधाः
सम्बोधन
ऋध
ऋधौ
ऋधाः
द्वितीया
ऋधम्
ऋधौ
ऋधान्
तृतीया
ऋधेन
ऋधाभ्याम्
ऋधैः
चतुर्थी
ऋधाय
ऋधाभ्याम्
ऋधेभ्यः
पञ्चमी
ऋधात् / ऋधाद्
ऋधाभ्याम्
ऋधेभ्यः
षष्ठी
ऋधस्य
ऋधयोः
ऋधानाम्
सप्तमी
ऋधे
ऋधयोः
ऋधेषु


अन्याः