ऋत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋतः
ऋतौ
ऋताः
सम्बोधन
ऋत
ऋतौ
ऋताः
द्वितीया
ऋतम्
ऋतौ
ऋतान्
तृतीया
ऋतेन
ऋताभ्याम्
ऋतैः
चतुर्थी
ऋताय
ऋताभ्याम्
ऋतेभ्यः
पञ्चमी
ऋतात् / ऋताद्
ऋताभ्याम्
ऋतेभ्यः
षष्ठी
ऋतस्य
ऋतयोः
ऋतानाम्
सप्तमी
ऋते
ऋतयोः
ऋतेषु
 
एक
द्वि
बहु
प्रथमा
ऋतः
ऋतौ
ऋताः
सम्बोधन
ऋत
ऋतौ
ऋताः
द्वितीया
ऋतम्
ऋतौ
ऋतान्
तृतीया
ऋतेन
ऋताभ्याम्
ऋतैः
चतुर्थी
ऋताय
ऋताभ्याम्
ऋतेभ्यः
पञ्चमी
ऋतात् / ऋताद्
ऋताभ्याम्
ऋतेभ्यः
षष्ठी
ऋतस्य
ऋतयोः
ऋतानाम्
सप्तमी
ऋते
ऋतयोः
ऋतेषु


अन्याः