ऋञ्ज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋञ्जः
ऋञ्जौ
ऋञ्जाः
सम्बोधन
ऋञ्ज
ऋञ्जौ
ऋञ्जाः
द्वितीया
ऋञ्जम्
ऋञ्जौ
ऋञ्जान्
तृतीया
ऋञ्जेन
ऋञ्जाभ्याम्
ऋञ्जैः
चतुर्थी
ऋञ्जाय
ऋञ्जाभ्याम्
ऋञ्जेभ्यः
पञ्चमी
ऋञ्जात् / ऋञ्जाद्
ऋञ्जाभ्याम्
ऋञ्जेभ्यः
षष्ठी
ऋञ्जस्य
ऋञ्जयोः
ऋञ्जानाम्
सप्तमी
ऋञ्जे
ऋञ्जयोः
ऋञ्जेषु
 
एक
द्वि
बहु
प्रथमा
ऋञ्जः
ऋञ्जौ
ऋञ्जाः
सम्बोधन
ऋञ्ज
ऋञ्जौ
ऋञ्जाः
द्वितीया
ऋञ्जम्
ऋञ्जौ
ऋञ्जान्
तृतीया
ऋञ्जेन
ऋञ्जाभ्याम्
ऋञ्जैः
चतुर्थी
ऋञ्जाय
ऋञ्जाभ्याम्
ऋञ्जेभ्यः
पञ्चमी
ऋञ्जात् / ऋञ्जाद्
ऋञ्जाभ्याम्
ऋञ्जेभ्यः
षष्ठी
ऋञ्जस्य
ऋञ्जयोः
ऋञ्जानाम्
सप्तमी
ऋञ्जे
ऋञ्जयोः
ऋञ्जेषु


अन्याः