ऋञ्ज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋञ्ज्यः
ऋञ्ज्यौ
ऋञ्ज्याः
सम्बोधन
ऋञ्ज्य
ऋञ्ज्यौ
ऋञ्ज्याः
द्वितीया
ऋञ्ज्यम्
ऋञ्ज्यौ
ऋञ्ज्यान्
तृतीया
ऋञ्ज्येन
ऋञ्ज्याभ्याम्
ऋञ्ज्यैः
चतुर्थी
ऋञ्ज्याय
ऋञ्ज्याभ्याम्
ऋञ्ज्येभ्यः
पञ्चमी
ऋञ्ज्यात् / ऋञ्ज्याद्
ऋञ्ज्याभ्याम्
ऋञ्ज्येभ्यः
षष्ठी
ऋञ्ज्यस्य
ऋञ्ज्ययोः
ऋञ्ज्यानाम्
सप्तमी
ऋञ्ज्ये
ऋञ्ज्ययोः
ऋञ्ज्येषु
 
एक
द्वि
बहु
प्रथमा
ऋञ्ज्यः
ऋञ्ज्यौ
ऋञ्ज्याः
सम्बोधन
ऋञ्ज्य
ऋञ्ज्यौ
ऋञ्ज्याः
द्वितीया
ऋञ्ज्यम्
ऋञ्ज्यौ
ऋञ्ज्यान्
तृतीया
ऋञ्ज्येन
ऋञ्ज्याभ्याम्
ऋञ्ज्यैः
चतुर्थी
ऋञ्ज्याय
ऋञ्ज्याभ्याम्
ऋञ्ज्येभ्यः
पञ्चमी
ऋञ्ज्यात् / ऋञ्ज्याद्
ऋञ्ज्याभ्याम्
ऋञ्ज्येभ्यः
षष्ठी
ऋञ्ज्यस्य
ऋञ्ज्ययोः
ऋञ्ज्यानाम्
सप्तमी
ऋञ्ज्ये
ऋञ्ज्ययोः
ऋञ्ज्येषु


अन्याः