ऋञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋञ्जितः
ऋञ्जितौ
ऋञ्जिताः
सम्बोधन
ऋञ्जित
ऋञ्जितौ
ऋञ्जिताः
द्वितीया
ऋञ्जितम्
ऋञ्जितौ
ऋञ्जितान्
तृतीया
ऋञ्जितेन
ऋञ्जिताभ्याम्
ऋञ्जितैः
चतुर्थी
ऋञ्जिताय
ऋञ्जिताभ्याम्
ऋञ्जितेभ्यः
पञ्चमी
ऋञ्जितात् / ऋञ्जिताद्
ऋञ्जिताभ्याम्
ऋञ्जितेभ्यः
षष्ठी
ऋञ्जितस्य
ऋञ्जितयोः
ऋञ्जितानाम्
सप्तमी
ऋञ्जिते
ऋञ्जितयोः
ऋञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
ऋञ्जितः
ऋञ्जितौ
ऋञ्जिताः
सम्बोधन
ऋञ्जित
ऋञ्जितौ
ऋञ्जिताः
द्वितीया
ऋञ्जितम्
ऋञ्जितौ
ऋञ्जितान्
तृतीया
ऋञ्जितेन
ऋञ्जिताभ्याम्
ऋञ्जितैः
चतुर्थी
ऋञ्जिताय
ऋञ्जिताभ्याम्
ऋञ्जितेभ्यः
पञ्चमी
ऋञ्जितात् / ऋञ्जिताद्
ऋञ्जिताभ्याम्
ऋञ्जितेभ्यः
षष्ठी
ऋञ्जितस्य
ऋञ्जितयोः
ऋञ्जितानाम्
सप्तमी
ऋञ्जिते
ऋञ्जितयोः
ऋञ्जितेषु


अन्याः