ऋञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋञ्जनीयः
ऋञ्जनीयौ
ऋञ्जनीयाः
सम्बोधन
ऋञ्जनीय
ऋञ्जनीयौ
ऋञ्जनीयाः
द्वितीया
ऋञ्जनीयम्
ऋञ्जनीयौ
ऋञ्जनीयान्
तृतीया
ऋञ्जनीयेन
ऋञ्जनीयाभ्याम्
ऋञ्जनीयैः
चतुर्थी
ऋञ्जनीयाय
ऋञ्जनीयाभ्याम्
ऋञ्जनीयेभ्यः
पञ्चमी
ऋञ्जनीयात् / ऋञ्जनीयाद्
ऋञ्जनीयाभ्याम्
ऋञ्जनीयेभ्यः
षष्ठी
ऋञ्जनीयस्य
ऋञ्जनीययोः
ऋञ्जनीयानाम्
सप्तमी
ऋञ्जनीये
ऋञ्जनीययोः
ऋञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
ऋञ्जनीयः
ऋञ्जनीयौ
ऋञ्जनीयाः
सम्बोधन
ऋञ्जनीय
ऋञ्जनीयौ
ऋञ्जनीयाः
द्वितीया
ऋञ्जनीयम्
ऋञ्जनीयौ
ऋञ्जनीयान्
तृतीया
ऋञ्जनीयेन
ऋञ्जनीयाभ्याम्
ऋञ्जनीयैः
चतुर्थी
ऋञ्जनीयाय
ऋञ्जनीयाभ्याम्
ऋञ्जनीयेभ्यः
पञ्चमी
ऋञ्जनीयात् / ऋञ्जनीयाद्
ऋञ्जनीयाभ्याम्
ऋञ्जनीयेभ्यः
षष्ठी
ऋञ्जनीयस्य
ऋञ्जनीययोः
ऋञ्जनीयानाम्
सप्तमी
ऋञ्जनीये
ऋञ्जनीययोः
ऋञ्जनीयेषु


अन्याः