ऋज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋजः
ऋजौ
ऋजाः
सम्बोधन
ऋज
ऋजौ
ऋजाः
द्वितीया
ऋजम्
ऋजौ
ऋजान्
तृतीया
ऋजेन
ऋजाभ्याम्
ऋजैः
चतुर्थी
ऋजाय
ऋजाभ्याम्
ऋजेभ्यः
पञ्चमी
ऋजात् / ऋजाद्
ऋजाभ्याम्
ऋजेभ्यः
षष्ठी
ऋजस्य
ऋजयोः
ऋजानाम्
सप्तमी
ऋजे
ऋजयोः
ऋजेषु
 
एक
द्वि
बहु
प्रथमा
ऋजः
ऋजौ
ऋजाः
सम्बोधन
ऋज
ऋजौ
ऋजाः
द्वितीया
ऋजम्
ऋजौ
ऋजान्
तृतीया
ऋजेन
ऋजाभ्याम्
ऋजैः
चतुर्थी
ऋजाय
ऋजाभ्याम्
ऋजेभ्यः
पञ्चमी
ऋजात् / ऋजाद्
ऋजाभ्याम्
ऋजेभ्यः
षष्ठी
ऋजस्य
ऋजयोः
ऋजानाम्
सप्तमी
ऋजे
ऋजयोः
ऋजेषु


अन्याः