ऋज्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋज्रः
ऋज्रौ
ऋज्राः
सम्बोधन
ऋज्र
ऋज्रौ
ऋज्राः
द्वितीया
ऋज्रम्
ऋज्रौ
ऋज्रान्
तृतीया
ऋज्रेण
ऋज्राभ्याम्
ऋज्रैः
चतुर्थी
ऋज्राय
ऋज्राभ्याम्
ऋज्रेभ्यः
पञ्चमी
ऋज्रात् / ऋज्राद्
ऋज्राभ्याम्
ऋज्रेभ्यः
षष्ठी
ऋज्रस्य
ऋज्रयोः
ऋज्राणाम्
सप्तमी
ऋज्रे
ऋज्रयोः
ऋज्रेषु
 
एक
द्वि
बहु
प्रथमा
ऋज्रः
ऋज्रौ
ऋज्राः
सम्बोधन
ऋज्र
ऋज्रौ
ऋज्राः
द्वितीया
ऋज्रम्
ऋज्रौ
ऋज्रान्
तृतीया
ऋज्रेण
ऋज्राभ्याम्
ऋज्रैः
चतुर्थी
ऋज्राय
ऋज्राभ्याम्
ऋज्रेभ्यः
पञ्चमी
ऋज्रात् / ऋज्राद्
ऋज्राभ्याम्
ऋज्रेभ्यः
षष्ठी
ऋज्रस्य
ऋज्रयोः
ऋज्राणाम्
सप्तमी
ऋज्रे
ऋज्रयोः
ऋज्रेषु