ऋज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋज्यः
ऋज्यौ
ऋज्याः
सम्बोधन
ऋज्य
ऋज्यौ
ऋज्याः
द्वितीया
ऋज्यम्
ऋज्यौ
ऋज्यान्
तृतीया
ऋज्येन
ऋज्याभ्याम्
ऋज्यैः
चतुर्थी
ऋज्याय
ऋज्याभ्याम्
ऋज्येभ्यः
पञ्चमी
ऋज्यात् / ऋज्याद्
ऋज्याभ्याम्
ऋज्येभ्यः
षष्ठी
ऋज्यस्य
ऋज्ययोः
ऋज्यानाम्
सप्तमी
ऋज्ये
ऋज्ययोः
ऋज्येषु
 
एक
द्वि
बहु
प्रथमा
ऋज्यः
ऋज्यौ
ऋज्याः
सम्बोधन
ऋज्य
ऋज्यौ
ऋज्याः
द्वितीया
ऋज्यम्
ऋज्यौ
ऋज्यान्
तृतीया
ऋज्येन
ऋज्याभ्याम्
ऋज्यैः
चतुर्थी
ऋज्याय
ऋज्याभ्याम्
ऋज्येभ्यः
पञ्चमी
ऋज्यात् / ऋज्याद्
ऋज्याभ्याम्
ऋज्येभ्यः
षष्ठी
ऋज्यस्य
ऋज्ययोः
ऋज्यानाम्
सप्तमी
ऋज्ये
ऋज्ययोः
ऋज्येषु


अन्याः