ऋच्छ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋच्छः
ऋच्छौ
ऋच्छाः
सम्बोधन
ऋच्छ
ऋच्छौ
ऋच्छाः
द्वितीया
ऋच्छम्
ऋच्छौ
ऋच्छान्
तृतीया
ऋच्छेन
ऋच्छाभ्याम्
ऋच्छैः
चतुर्थी
ऋच्छाय
ऋच्छाभ्याम्
ऋच्छेभ्यः
पञ्चमी
ऋच्छात् / ऋच्छाद्
ऋच्छाभ्याम्
ऋच्छेभ्यः
षष्ठी
ऋच्छस्य
ऋच्छयोः
ऋच्छानाम्
सप्तमी
ऋच्छे
ऋच्छयोः
ऋच्छेषु
 
एक
द्वि
बहु
प्रथमा
ऋच्छः
ऋच्छौ
ऋच्छाः
सम्बोधन
ऋच्छ
ऋच्छौ
ऋच्छाः
द्वितीया
ऋच्छम्
ऋच्छौ
ऋच्छान्
तृतीया
ऋच्छेन
ऋच्छाभ्याम्
ऋच्छैः
चतुर्थी
ऋच्छाय
ऋच्छाभ्याम्
ऋच्छेभ्यः
पञ्चमी
ऋच्छात् / ऋच्छाद्
ऋच्छाभ्याम्
ऋच्छेभ्यः
षष्ठी
ऋच्छस्य
ऋच्छयोः
ऋच्छानाम्
सप्तमी
ऋच्छे
ऋच्छयोः
ऋच्छेषु


अन्याः