ऋच्छ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋच्छ्यः
ऋच्छ्यौ
ऋच्छ्याः
सम्बोधन
ऋच्छ्य
ऋच्छ्यौ
ऋच्छ्याः
द्वितीया
ऋच्छ्यम्
ऋच्छ्यौ
ऋच्छ्यान्
तृतीया
ऋच्छ्येन
ऋच्छ्याभ्याम्
ऋच्छ्यैः
चतुर्थी
ऋच्छ्याय
ऋच्छ्याभ्याम्
ऋच्छ्येभ्यः
पञ्चमी
ऋच्छ्यात् / ऋच्छ्याद्
ऋच्छ्याभ्याम्
ऋच्छ्येभ्यः
षष्ठी
ऋच्छ्यस्य
ऋच्छ्ययोः
ऋच्छ्यानाम्
सप्तमी
ऋच्छ्ये
ऋच्छ्ययोः
ऋच्छ्येषु
 
एक
द्वि
बहु
प्रथमा
ऋच्छ्यः
ऋच्छ्यौ
ऋच्छ्याः
सम्बोधन
ऋच्छ्य
ऋच्छ्यौ
ऋच्छ्याः
द्वितीया
ऋच्छ्यम्
ऋच्छ्यौ
ऋच्छ्यान्
तृतीया
ऋच्छ्येन
ऋच्छ्याभ्याम्
ऋच्छ्यैः
चतुर्थी
ऋच्छ्याय
ऋच्छ्याभ्याम्
ऋच्छ्येभ्यः
पञ्चमी
ऋच्छ्यात् / ऋच्छ्याद्
ऋच्छ्याभ्याम्
ऋच्छ्येभ्यः
षष्ठी
ऋच्छ्यस्य
ऋच्छ्ययोः
ऋच्छ्यानाम्
सप्तमी
ऋच्छ्ये
ऋच्छ्ययोः
ऋच्छ्येषु


अन्याः