ऊहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊहितः
ऊहितौ
ऊहिताः
सम्बोधन
ऊहित
ऊहितौ
ऊहिताः
द्वितीया
ऊहितम्
ऊहितौ
ऊहितान्
तृतीया
ऊहितेन
ऊहिताभ्याम्
ऊहितैः
चतुर्थी
ऊहिताय
ऊहिताभ्याम्
ऊहितेभ्यः
पञ्चमी
ऊहितात् / ऊहिताद्
ऊहिताभ्याम्
ऊहितेभ्यः
षष्ठी
ऊहितस्य
ऊहितयोः
ऊहितानाम्
सप्तमी
ऊहिते
ऊहितयोः
ऊहितेषु
 
एक
द्वि
बहु
प्रथमा
ऊहितः
ऊहितौ
ऊहिताः
सम्बोधन
ऊहित
ऊहितौ
ऊहिताः
द्वितीया
ऊहितम्
ऊहितौ
ऊहितान्
तृतीया
ऊहितेन
ऊहिताभ्याम्
ऊहितैः
चतुर्थी
ऊहिताय
ऊहिताभ्याम्
ऊहितेभ्यः
पञ्चमी
ऊहितात् / ऊहिताद्
ऊहिताभ्याम्
ऊहितेभ्यः
षष्ठी
ऊहितस्य
ऊहितयोः
ऊहितानाम्
सप्तमी
ऊहिते
ऊहितयोः
ऊहितेषु


अन्याः