ऊहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊहितव्यः
ऊहितव्यौ
ऊहितव्याः
सम्बोधन
ऊहितव्य
ऊहितव्यौ
ऊहितव्याः
द्वितीया
ऊहितव्यम्
ऊहितव्यौ
ऊहितव्यान्
तृतीया
ऊहितव्येन
ऊहितव्याभ्याम्
ऊहितव्यैः
चतुर्थी
ऊहितव्याय
ऊहितव्याभ्याम्
ऊहितव्येभ्यः
पञ्चमी
ऊहितव्यात् / ऊहितव्याद्
ऊहितव्याभ्याम्
ऊहितव्येभ्यः
षष्ठी
ऊहितव्यस्य
ऊहितव्ययोः
ऊहितव्यानाम्
सप्तमी
ऊहितव्ये
ऊहितव्ययोः
ऊहितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊहितव्यः
ऊहितव्यौ
ऊहितव्याः
सम्बोधन
ऊहितव्य
ऊहितव्यौ
ऊहितव्याः
द्वितीया
ऊहितव्यम्
ऊहितव्यौ
ऊहितव्यान्
तृतीया
ऊहितव्येन
ऊहितव्याभ्याम्
ऊहितव्यैः
चतुर्थी
ऊहितव्याय
ऊहितव्याभ्याम्
ऊहितव्येभ्यः
पञ्चमी
ऊहितव्यात् / ऊहितव्याद्
ऊहितव्याभ्याम्
ऊहितव्येभ्यः
षष्ठी
ऊहितव्यस्य
ऊहितव्ययोः
ऊहितव्यानाम्
सप्तमी
ऊहितव्ये
ऊहितव्ययोः
ऊहितव्येषु


अन्याः