ऊहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊहनीयः
ऊहनीयौ
ऊहनीयाः
सम्बोधन
ऊहनीय
ऊहनीयौ
ऊहनीयाः
द्वितीया
ऊहनीयम्
ऊहनीयौ
ऊहनीयान्
तृतीया
ऊहनीयेन
ऊहनीयाभ्याम्
ऊहनीयैः
चतुर्थी
ऊहनीयाय
ऊहनीयाभ्याम्
ऊहनीयेभ्यः
पञ्चमी
ऊहनीयात् / ऊहनीयाद्
ऊहनीयाभ्याम्
ऊहनीयेभ्यः
षष्ठी
ऊहनीयस्य
ऊहनीययोः
ऊहनीयानाम्
सप्तमी
ऊहनीये
ऊहनीययोः
ऊहनीयेषु
 
एक
द्वि
बहु
प्रथमा
ऊहनीयः
ऊहनीयौ
ऊहनीयाः
सम्बोधन
ऊहनीय
ऊहनीयौ
ऊहनीयाः
द्वितीया
ऊहनीयम्
ऊहनीयौ
ऊहनीयान्
तृतीया
ऊहनीयेन
ऊहनीयाभ्याम्
ऊहनीयैः
चतुर्थी
ऊहनीयाय
ऊहनीयाभ्याम्
ऊहनीयेभ्यः
पञ्चमी
ऊहनीयात् / ऊहनीयाद्
ऊहनीयाभ्याम्
ऊहनीयेभ्यः
षष्ठी
ऊहनीयस्य
ऊहनीययोः
ऊहनीयानाम्
सप्तमी
ऊहनीये
ऊहनीययोः
ऊहनीयेषु


अन्याः