ऊषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊषितव्यः
ऊषितव्यौ
ऊषितव्याः
सम्बोधन
ऊषितव्य
ऊषितव्यौ
ऊषितव्याः
द्वितीया
ऊषितव्यम्
ऊषितव्यौ
ऊषितव्यान्
तृतीया
ऊषितव्येन
ऊषितव्याभ्याम्
ऊषितव्यैः
चतुर्थी
ऊषितव्याय
ऊषितव्याभ्याम्
ऊषितव्येभ्यः
पञ्चमी
ऊषितव्यात् / ऊषितव्याद्
ऊषितव्याभ्याम्
ऊषितव्येभ्यः
षष्ठी
ऊषितव्यस्य
ऊषितव्ययोः
ऊषितव्यानाम्
सप्तमी
ऊषितव्ये
ऊषितव्ययोः
ऊषितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊषितव्यः
ऊषितव्यौ
ऊषितव्याः
सम्बोधन
ऊषितव्य
ऊषितव्यौ
ऊषितव्याः
द्वितीया
ऊषितव्यम्
ऊषितव्यौ
ऊषितव्यान्
तृतीया
ऊषितव्येन
ऊषितव्याभ्याम्
ऊषितव्यैः
चतुर्थी
ऊषितव्याय
ऊषितव्याभ्याम्
ऊषितव्येभ्यः
पञ्चमी
ऊषितव्यात् / ऊषितव्याद्
ऊषितव्याभ्याम्
ऊषितव्येभ्यः
षष्ठी
ऊषितव्यस्य
ऊषितव्ययोः
ऊषितव्यानाम्
सप्तमी
ऊषितव्ये
ऊषितव्ययोः
ऊषितव्येषु


अन्याः