ऊर्व शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्वः
ऊर्वौ
ऊर्वाः
सम्बोधन
ऊर्व
ऊर्वौ
ऊर्वाः
द्वितीया
ऊर्वम्
ऊर्वौ
ऊर्वान्
तृतीया
ऊर्वेण
ऊर्वाभ्याम्
ऊर्वैः
चतुर्थी
ऊर्वाय
ऊर्वाभ्याम्
ऊर्वेभ्यः
पञ्चमी
ऊर्वात् / ऊर्वाद्
ऊर्वाभ्याम्
ऊर्वेभ्यः
षष्ठी
ऊर्वस्य
ऊर्वयोः
ऊर्वाणाम्
सप्तमी
ऊर्वे
ऊर्वयोः
ऊर्वेषु
 
एक
द्वि
बहु
प्रथमा
ऊर्वः
ऊर्वौ
ऊर्वाः
सम्बोधन
ऊर्व
ऊर्वौ
ऊर्वाः
द्वितीया
ऊर्वम्
ऊर्वौ
ऊर्वान्
तृतीया
ऊर्वेण
ऊर्वाभ्याम्
ऊर्वैः
चतुर्थी
ऊर्वाय
ऊर्वाभ्याम्
ऊर्वेभ्यः
पञ्चमी
ऊर्वात् / ऊर्वाद्
ऊर्वाभ्याम्
ऊर्वेभ्यः
षष्ठी
ऊर्वस्य
ऊर्वयोः
ऊर्वाणाम्
सप्तमी
ऊर्वे
ऊर्वयोः
ऊर्वेषु


अन्याः