ऊर्व्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्व्यः
ऊर्व्यौ
ऊर्व्याः
सम्बोधन
ऊर्व्य
ऊर्व्यौ
ऊर्व्याः
द्वितीया
ऊर्व्यम्
ऊर्व्यौ
ऊर्व्यान्
तृतीया
ऊर्व्येण
ऊर्व्याभ्याम्
ऊर्व्यैः
चतुर्थी
ऊर्व्याय
ऊर्व्याभ्याम्
ऊर्व्येभ्यः
पञ्चमी
ऊर्व्यात् / ऊर्व्याद्
ऊर्व्याभ्याम्
ऊर्व्येभ्यः
षष्ठी
ऊर्व्यस्य
ऊर्व्ययोः
ऊर्व्याणाम्
सप्तमी
ऊर्व्ये
ऊर्व्ययोः
ऊर्व्येषु
 
एक
द्वि
बहु
प्रथमा
ऊर्व्यः
ऊर्व्यौ
ऊर्व्याः
सम्बोधन
ऊर्व्य
ऊर्व्यौ
ऊर्व्याः
द्वितीया
ऊर्व्यम्
ऊर्व्यौ
ऊर्व्यान्
तृतीया
ऊर्व्येण
ऊर्व्याभ्याम्
ऊर्व्यैः
चतुर्थी
ऊर्व्याय
ऊर्व्याभ्याम्
ऊर्व्येभ्यः
पञ्चमी
ऊर्व्यात् / ऊर्व्याद्
ऊर्व्याभ्याम्
ऊर्व्येभ्यः
षष्ठी
ऊर्व्यस्य
ऊर्व्ययोः
ऊर्व्याणाम्
सप्तमी
ऊर्व्ये
ऊर्व्ययोः
ऊर्व्येषु


अन्याः