ऊर्वणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्वणीयः
ऊर्वणीयौ
ऊर्वणीयाः
सम्बोधन
ऊर्वणीय
ऊर्वणीयौ
ऊर्वणीयाः
द्वितीया
ऊर्वणीयम्
ऊर्वणीयौ
ऊर्वणीयान्
तृतीया
ऊर्वणीयेन
ऊर्वणीयाभ्याम्
ऊर्वणीयैः
चतुर्थी
ऊर्वणीयाय
ऊर्वणीयाभ्याम्
ऊर्वणीयेभ्यः
पञ्चमी
ऊर्वणीयात् / ऊर्वणीयाद्
ऊर्वणीयाभ्याम्
ऊर्वणीयेभ्यः
षष्ठी
ऊर्वणीयस्य
ऊर्वणीययोः
ऊर्वणीयानाम्
सप्तमी
ऊर्वणीये
ऊर्वणीययोः
ऊर्वणीयेषु
 
एक
द्वि
बहु
प्रथमा
ऊर्वणीयः
ऊर्वणीयौ
ऊर्वणीयाः
सम्बोधन
ऊर्वणीय
ऊर्वणीयौ
ऊर्वणीयाः
द्वितीया
ऊर्वणीयम्
ऊर्वणीयौ
ऊर्वणीयान्
तृतीया
ऊर्वणीयेन
ऊर्वणीयाभ्याम्
ऊर्वणीयैः
चतुर्थी
ऊर्वणीयाय
ऊर्वणीयाभ्याम्
ऊर्वणीयेभ्यः
पञ्चमी
ऊर्वणीयात् / ऊर्वणीयाद्
ऊर्वणीयाभ्याम्
ऊर्वणीयेभ्यः
षष्ठी
ऊर्वणीयस्य
ऊर्वणीययोः
ऊर्वणीयानाम्
सप्तमी
ऊर्वणीये
ऊर्वणीययोः
ऊर्वणीयेषु


अन्याः