ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्द्यते
ऊर्द्येते
ऊर्द्यन्ते
मध्यम
ऊर्द्यसे
ऊर्द्येथे
ऊर्द्यध्वे
उत्तम
ऊर्द्ये
ऊर्द्यावहे
ऊर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूवे / ऊर्दांबभूवे / ऊर्दामाहे
ऊर्दाञ्चक्राते / ऊर्दांचक्राते / ऊर्दाम्बभूवाते / ऊर्दांबभूवाते / ऊर्दामासाते
ऊर्दाञ्चक्रिरे / ऊर्दांचक्रिरे / ऊर्दाम्बभूविरे / ऊर्दांबभूविरे / ऊर्दामासिरे
मध्यम
ऊर्दाञ्चकृषे / ऊर्दांचकृषे / ऊर्दाम्बभूविषे / ऊर्दांबभूविषे / ऊर्दामासिषे
ऊर्दाञ्चक्राथे / ऊर्दांचक्राथे / ऊर्दाम्बभूवाथे / ऊर्दांबभूवाथे / ऊर्दामासाथे
ऊर्दाञ्चकृढ्वे / ऊर्दांचकृढ्वे / ऊर्दाम्बभूविध्वे / ऊर्दांबभूविध्वे / ऊर्दाम्बभूविढ्वे / ऊर्दांबभूविढ्वे / ऊर्दामासिध्वे
उत्तम
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूवे / ऊर्दांबभूवे / ऊर्दामाहे
ऊर्दाञ्चकृवहे / ऊर्दांचकृवहे / ऊर्दाम्बभूविवहे / ऊर्दांबभूविवहे / ऊर्दामासिवहे
ऊर्दाञ्चकृमहे / ऊर्दांचकृमहे / ऊर्दाम्बभूविमहे / ऊर्दांबभूविमहे / ऊर्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्दिता
ऊर्दितारौ
ऊर्दितारः
मध्यम
ऊर्दितासे
ऊर्दितासाथे
ऊर्दिताध्वे
उत्तम
ऊर्दिताहे
ऊर्दितास्वहे
ऊर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्दिष्यते
ऊर्दिष्येते
ऊर्दिष्यन्ते
मध्यम
ऊर्दिष्यसे
ऊर्दिष्येथे
ऊर्दिष्यध्वे
उत्तम
ऊर्दिष्ये
ऊर्दिष्यावहे
ऊर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्द्यताम्
ऊर्द्येताम्
ऊर्द्यन्ताम्
मध्यम
ऊर्द्यस्व
ऊर्द्येथाम्
ऊर्द्यध्वम्
उत्तम
ऊर्द्यै
ऊर्द्यावहै
ऊर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्द्यत
और्द्येताम्
और्द्यन्त
मध्यम
और्द्यथाः
और्द्येथाम्
और्द्यध्वम्
उत्तम
और्द्ये
और्द्यावहि
और्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्द्येत
ऊर्द्येयाताम्
ऊर्द्येरन्
मध्यम
ऊर्द्येथाः
ऊर्द्येयाथाम्
ऊर्द्येध्वम्
उत्तम
ऊर्द्येय
ऊर्द्येवहि
ऊर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्दिषीष्ट
ऊर्दिषीयास्ताम्
ऊर्दिषीरन्
मध्यम
ऊर्दिषीष्ठाः
ऊर्दिषीयास्थाम्
ऊर्दिषीध्वम्
उत्तम
ऊर्दिषीय
ऊर्दिषीवहि
ऊर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्दि
और्दिषाताम्
और्दिषत
मध्यम
और्दिष्ठाः
और्दिषाथाम्
और्दिढ्वम्
उत्तम
और्दिषि
और्दिष्वहि
और्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्दिष्यत
और्दिष्येताम्
और्दिष्यन्त
मध्यम
और्दिष्यथाः
और्दिष्येथाम्
और्दिष्यध्वम्
उत्तम
और्दिष्ये
और्दिष्यावहि
और्दिष्यामहि