ऊर्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्द्यः
ऊर्द्यौ
ऊर्द्याः
सम्बोधन
ऊर्द्य
ऊर्द्यौ
ऊर्द्याः
द्वितीया
ऊर्द्यम्
ऊर्द्यौ
ऊर्द्यान्
तृतीया
ऊर्द्येन
ऊर्द्याभ्याम्
ऊर्द्यैः
चतुर्थी
ऊर्द्याय
ऊर्द्याभ्याम्
ऊर्द्येभ्यः
पञ्चमी
ऊर्द्यात् / ऊर्द्याद्
ऊर्द्याभ्याम्
ऊर्द्येभ्यः
षष्ठी
ऊर्द्यस्य
ऊर्द्ययोः
ऊर्द्यानाम्
सप्तमी
ऊर्द्ये
ऊर्द्ययोः
ऊर्द्येषु
 
एक
द्वि
बहु
प्रथमा
ऊर्द्यः
ऊर्द्यौ
ऊर्द्याः
सम्बोधन
ऊर्द्य
ऊर्द्यौ
ऊर्द्याः
द्वितीया
ऊर्द्यम्
ऊर्द्यौ
ऊर्द्यान्
तृतीया
ऊर्द्येन
ऊर्द्याभ्याम्
ऊर्द्यैः
चतुर्थी
ऊर्द्याय
ऊर्द्याभ्याम्
ऊर्द्येभ्यः
पञ्चमी
ऊर्द्यात् / ऊर्द्याद्
ऊर्द्याभ्याम्
ऊर्द्येभ्यः
षष्ठी
ऊर्द्यस्य
ऊर्द्ययोः
ऊर्द्यानाम्
सप्तमी
ऊर्द्ये
ऊर्द्ययोः
ऊर्द्येषु


अन्याः