ऊर्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्दमानः
ऊर्दमानौ
ऊर्दमानाः
सम्बोधन
ऊर्दमान
ऊर्दमानौ
ऊर्दमानाः
द्वितीया
ऊर्दमानम्
ऊर्दमानौ
ऊर्दमानान्
तृतीया
ऊर्दमानेन
ऊर्दमानाभ्याम्
ऊर्दमानैः
चतुर्थी
ऊर्दमानाय
ऊर्दमानाभ्याम्
ऊर्दमानेभ्यः
पञ्चमी
ऊर्दमानात् / ऊर्दमानाद्
ऊर्दमानाभ्याम्
ऊर्दमानेभ्यः
षष्ठी
ऊर्दमानस्य
ऊर्दमानयोः
ऊर्दमानानाम्
सप्तमी
ऊर्दमाने
ऊर्दमानयोः
ऊर्दमानेषु
 
एक
द्वि
बहु
प्रथमा
ऊर्दमानः
ऊर्दमानौ
ऊर्दमानाः
सम्बोधन
ऊर्दमान
ऊर्दमानौ
ऊर्दमानाः
द्वितीया
ऊर्दमानम्
ऊर्दमानौ
ऊर्दमानान्
तृतीया
ऊर्दमानेन
ऊर्दमानाभ्याम्
ऊर्दमानैः
चतुर्थी
ऊर्दमानाय
ऊर्दमानाभ्याम्
ऊर्दमानेभ्यः
पञ्चमी
ऊर्दमानात् / ऊर्दमानाद्
ऊर्दमानाभ्याम्
ऊर्दमानेभ्यः
षष्ठी
ऊर्दमानस्य
ऊर्दमानयोः
ऊर्दमानानाम्
सप्तमी
ऊर्दमाने
ऊर्दमानयोः
ऊर्दमानेषु


अन्याः