ऊर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्दनीयः
ऊर्दनीयौ
ऊर्दनीयाः
सम्बोधन
ऊर्दनीय
ऊर्दनीयौ
ऊर्दनीयाः
द्वितीया
ऊर्दनीयम्
ऊर्दनीयौ
ऊर्दनीयान्
तृतीया
ऊर्दनीयेन
ऊर्दनीयाभ्याम्
ऊर्दनीयैः
चतुर्थी
ऊर्दनीयाय
ऊर्दनीयाभ्याम्
ऊर्दनीयेभ्यः
पञ्चमी
ऊर्दनीयात् / ऊर्दनीयाद्
ऊर्दनीयाभ्याम्
ऊर्दनीयेभ्यः
षष्ठी
ऊर्दनीयस्य
ऊर्दनीययोः
ऊर्दनीयानाम्
सप्तमी
ऊर्दनीये
ऊर्दनीययोः
ऊर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
ऊर्दनीयः
ऊर्दनीयौ
ऊर्दनीयाः
सम्बोधन
ऊर्दनीय
ऊर्दनीयौ
ऊर्दनीयाः
द्वितीया
ऊर्दनीयम्
ऊर्दनीयौ
ऊर्दनीयान्
तृतीया
ऊर्दनीयेन
ऊर्दनीयाभ्याम्
ऊर्दनीयैः
चतुर्थी
ऊर्दनीयाय
ऊर्दनीयाभ्याम्
ऊर्दनीयेभ्यः
पञ्चमी
ऊर्दनीयात् / ऊर्दनीयाद्
ऊर्दनीयाभ्याम्
ऊर्दनीयेभ्यः
षष्ठी
ऊर्दनीयस्य
ऊर्दनीययोः
ऊर्दनीयानाम्
सप्तमी
ऊर्दनीये
ऊर्दनीययोः
ऊर्दनीयेषु


अन्याः