ऊर्णावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्णावकः
ऊर्णावकौ
ऊर्णावकाः
सम्बोधन
ऊर्णावक
ऊर्णावकौ
ऊर्णावकाः
द्वितीया
ऊर्णावकम्
ऊर्णावकौ
ऊर्णावकान्
तृतीया
ऊर्णावकेन
ऊर्णावकाभ्याम्
ऊर्णावकैः
चतुर्थी
ऊर्णावकाय
ऊर्णावकाभ्याम्
ऊर्णावकेभ्यः
पञ्चमी
ऊर्णावकात् / ऊर्णावकाद्
ऊर्णावकाभ्याम्
ऊर्णावकेभ्यः
षष्ठी
ऊर्णावकस्य
ऊर्णावकयोः
ऊर्णावकानाम्
सप्तमी
ऊर्णावके
ऊर्णावकयोः
ऊर्णावकेषु
 
एक
द्वि
बहु
प्रथमा
ऊर्णावकः
ऊर्णावकौ
ऊर्णावकाः
सम्बोधन
ऊर्णावक
ऊर्णावकौ
ऊर्णावकाः
द्वितीया
ऊर्णावकम्
ऊर्णावकौ
ऊर्णावकान्
तृतीया
ऊर्णावकेन
ऊर्णावकाभ्याम्
ऊर्णावकैः
चतुर्थी
ऊर्णावकाय
ऊर्णावकाभ्याम्
ऊर्णावकेभ्यः
पञ्चमी
ऊर्णावकात् / ऊर्णावकाद्
ऊर्णावकाभ्याम्
ऊर्णावकेभ्यः
षष्ठी
ऊर्णावकस्य
ऊर्णावकयोः
ऊर्णावकानाम्
सप्तमी
ऊर्णावके
ऊर्णावकयोः
ऊर्णावकेषु


अन्याः