ऊर्णव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्णव्यः
ऊर्णव्यौ
ऊर्णव्याः
सम्बोधन
ऊर्णव्य
ऊर्णव्यौ
ऊर्णव्याः
द्वितीया
ऊर्णव्यम्
ऊर्णव्यौ
ऊर्णव्यान्
तृतीया
ऊर्णव्येन
ऊर्णव्याभ्याम्
ऊर्णव्यैः
चतुर्थी
ऊर्णव्याय
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
पञ्चमी
ऊर्णव्यात् / ऊर्णव्याद्
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
षष्ठी
ऊर्णव्यस्य
ऊर्णव्ययोः
ऊर्णव्यानाम्
सप्तमी
ऊर्णव्ये
ऊर्णव्ययोः
ऊर्णव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊर्णव्यः
ऊर्णव्यौ
ऊर्णव्याः
सम्बोधन
ऊर्णव्य
ऊर्णव्यौ
ऊर्णव्याः
द्वितीया
ऊर्णव्यम्
ऊर्णव्यौ
ऊर्णव्यान्
तृतीया
ऊर्णव्येन
ऊर्णव्याभ्याम्
ऊर्णव्यैः
चतुर्थी
ऊर्णव्याय
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
पञ्चमी
ऊर्णव्यात् / ऊर्णव्याद्
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
षष्ठी
ऊर्णव्यस्य
ऊर्णव्ययोः
ऊर्णव्यानाम्
सप्तमी
ऊर्णव्ये
ऊर्णव्ययोः
ऊर्णव्येषु


अन्याः