ऊर्णवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्णवितव्यः
ऊर्णवितव्यौ
ऊर्णवितव्याः
सम्बोधन
ऊर्णवितव्य
ऊर्णवितव्यौ
ऊर्णवितव्याः
द्वितीया
ऊर्णवितव्यम्
ऊर्णवितव्यौ
ऊर्णवितव्यान्
तृतीया
ऊर्णवितव्येन
ऊर्णवितव्याभ्याम्
ऊर्णवितव्यैः
चतुर्थी
ऊर्णवितव्याय
ऊर्णवितव्याभ्याम्
ऊर्णवितव्येभ्यः
पञ्चमी
ऊर्णवितव्यात् / ऊर्णवितव्याद्
ऊर्णवितव्याभ्याम्
ऊर्णवितव्येभ्यः
षष्ठी
ऊर्णवितव्यस्य
ऊर्णवितव्ययोः
ऊर्णवितव्यानाम्
सप्तमी
ऊर्णवितव्ये
ऊर्णवितव्ययोः
ऊर्णवितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊर्णवितव्यः
ऊर्णवितव्यौ
ऊर्णवितव्याः
सम्बोधन
ऊर्णवितव्य
ऊर्णवितव्यौ
ऊर्णवितव्याः
द्वितीया
ऊर्णवितव्यम्
ऊर्णवितव्यौ
ऊर्णवितव्यान्
तृतीया
ऊर्णवितव्येन
ऊर्णवितव्याभ्याम्
ऊर्णवितव्यैः
चतुर्थी
ऊर्णवितव्याय
ऊर्णवितव्याभ्याम्
ऊर्णवितव्येभ्यः
पञ्चमी
ऊर्णवितव्यात् / ऊर्णवितव्याद्
ऊर्णवितव्याभ्याम्
ऊर्णवितव्येभ्यः
षष्ठी
ऊर्णवितव्यस्य
ऊर्णवितव्ययोः
ऊर्णवितव्यानाम्
सप्तमी
ऊर्णवितव्ये
ऊर्णवितव्ययोः
ऊर्णवितव्येषु


अन्याः