ऊर्ज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्ज्यः
ऊर्ज्यौ
ऊर्ज्याः
सम्बोधन
ऊर्ज्य
ऊर्ज्यौ
ऊर्ज्याः
द्वितीया
ऊर्ज्यम्
ऊर्ज्यौ
ऊर्ज्यान्
तृतीया
ऊर्ज्येन
ऊर्ज्याभ्याम्
ऊर्ज्यैः
चतुर्थी
ऊर्ज्याय
ऊर्ज्याभ्याम्
ऊर्ज्येभ्यः
पञ्चमी
ऊर्ज्यात् / ऊर्ज्याद्
ऊर्ज्याभ्याम्
ऊर्ज्येभ्यः
षष्ठी
ऊर्ज्यस्य
ऊर्ज्ययोः
ऊर्ज्यानाम्
सप्तमी
ऊर्ज्ये
ऊर्ज्ययोः
ऊर्ज्येषु
 
एक
द्वि
बहु
प्रथमा
ऊर्ज्यः
ऊर्ज्यौ
ऊर्ज्याः
सम्बोधन
ऊर्ज्य
ऊर्ज्यौ
ऊर्ज्याः
द्वितीया
ऊर्ज्यम्
ऊर्ज्यौ
ऊर्ज्यान्
तृतीया
ऊर्ज्येन
ऊर्ज्याभ्याम्
ऊर्ज्यैः
चतुर्थी
ऊर्ज्याय
ऊर्ज्याभ्याम्
ऊर्ज्येभ्यः
पञ्चमी
ऊर्ज्यात् / ऊर्ज्याद्
ऊर्ज्याभ्याम्
ऊर्ज्येभ्यः
षष्ठी
ऊर्ज्यस्य
ऊर्ज्ययोः
ऊर्ज्यानाम्
सप्तमी
ऊर्ज्ये
ऊर्ज्ययोः
ऊर्ज्येषु


अन्याः