ऊर्जयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्जयितव्यः
ऊर्जयितव्यौ
ऊर्जयितव्याः
सम्बोधन
ऊर्जयितव्य
ऊर्जयितव्यौ
ऊर्जयितव्याः
द्वितीया
ऊर्जयितव्यम्
ऊर्जयितव्यौ
ऊर्जयितव्यान्
तृतीया
ऊर्जयितव्येन
ऊर्जयितव्याभ्याम्
ऊर्जयितव्यैः
चतुर्थी
ऊर्जयितव्याय
ऊर्जयितव्याभ्याम्
ऊर्जयितव्येभ्यः
पञ्चमी
ऊर्जयितव्यात् / ऊर्जयितव्याद्
ऊर्जयितव्याभ्याम्
ऊर्जयितव्येभ्यः
षष्ठी
ऊर्जयितव्यस्य
ऊर्जयितव्ययोः
ऊर्जयितव्यानाम्
सप्तमी
ऊर्जयितव्ये
ऊर्जयितव्ययोः
ऊर्जयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊर्जयितव्यः
ऊर्जयितव्यौ
ऊर्जयितव्याः
सम्बोधन
ऊर्जयितव्य
ऊर्जयितव्यौ
ऊर्जयितव्याः
द्वितीया
ऊर्जयितव्यम्
ऊर्जयितव्यौ
ऊर्जयितव्यान्
तृतीया
ऊर्जयितव्येन
ऊर्जयितव्याभ्याम्
ऊर्जयितव्यैः
चतुर्थी
ऊर्जयितव्याय
ऊर्जयितव्याभ्याम्
ऊर्जयितव्येभ्यः
पञ्चमी
ऊर्जयितव्यात् / ऊर्जयितव्याद्
ऊर्जयितव्याभ्याम्
ऊर्जयितव्येभ्यः
षष्ठी
ऊर्जयितव्यस्य
ऊर्जयितव्ययोः
ऊर्जयितव्यानाम्
सप्तमी
ऊर्जयितव्ये
ऊर्जयितव्ययोः
ऊर्जयितव्येषु


अन्याः