ऊयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊयमानः
ऊयमानौ
ऊयमानाः
सम्बोधन
ऊयमान
ऊयमानौ
ऊयमानाः
द्वितीया
ऊयमानम्
ऊयमानौ
ऊयमानान्
तृतीया
ऊयमानेन
ऊयमानाभ्याम्
ऊयमानैः
चतुर्थी
ऊयमानाय
ऊयमानाभ्याम्
ऊयमानेभ्यः
पञ्चमी
ऊयमानात् / ऊयमानाद्
ऊयमानाभ्याम्
ऊयमानेभ्यः
षष्ठी
ऊयमानस्य
ऊयमानयोः
ऊयमानानाम्
सप्तमी
ऊयमाने
ऊयमानयोः
ऊयमानेषु
 
एक
द्वि
बहु
प्रथमा
ऊयमानः
ऊयमानौ
ऊयमानाः
सम्बोधन
ऊयमान
ऊयमानौ
ऊयमानाः
द्वितीया
ऊयमानम्
ऊयमानौ
ऊयमानान्
तृतीया
ऊयमानेन
ऊयमानाभ्याम्
ऊयमानैः
चतुर्थी
ऊयमानाय
ऊयमानाभ्याम्
ऊयमानेभ्यः
पञ्चमी
ऊयमानात् / ऊयमानाद्
ऊयमानाभ्याम्
ऊयमानेभ्यः
षष्ठी
ऊयमानस्य
ऊयमानयोः
ऊयमानानाम्
सप्तमी
ऊयमाने
ऊयमानयोः
ऊयमानेषु


अन्याः