ऊयक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊयकः
ऊयकौ
ऊयकाः
सम्बोधन
ऊयक
ऊयकौ
ऊयकाः
द्वितीया
ऊयकम्
ऊयकौ
ऊयकान्
तृतीया
ऊयकेन
ऊयकाभ्याम्
ऊयकैः
चतुर्थी
ऊयकाय
ऊयकाभ्याम्
ऊयकेभ्यः
पञ्चमी
ऊयकात् / ऊयकाद्
ऊयकाभ्याम्
ऊयकेभ्यः
षष्ठी
ऊयकस्य
ऊयकयोः
ऊयकानाम्
सप्तमी
ऊयके
ऊयकयोः
ऊयकेषु
 
एक
द्वि
बहु
प्रथमा
ऊयकः
ऊयकौ
ऊयकाः
सम्बोधन
ऊयक
ऊयकौ
ऊयकाः
द्वितीया
ऊयकम्
ऊयकौ
ऊयकान्
तृतीया
ऊयकेन
ऊयकाभ्याम्
ऊयकैः
चतुर्थी
ऊयकाय
ऊयकाभ्याम्
ऊयकेभ्यः
पञ्चमी
ऊयकात् / ऊयकाद्
ऊयकाभ्याम्
ऊयकेभ्यः
षष्ठी
ऊयकस्य
ऊयकयोः
ऊयकानाम्
सप्तमी
ऊयके
ऊयकयोः
ऊयकेषु


अन्याः