ऊनित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊनितः
ऊनितौ
ऊनिताः
सम्बोधन
ऊनित
ऊनितौ
ऊनिताः
द्वितीया
ऊनितम्
ऊनितौ
ऊनितान्
तृतीया
ऊनितेन
ऊनिताभ्याम्
ऊनितैः
चतुर्थी
ऊनिताय
ऊनिताभ्याम्
ऊनितेभ्यः
पञ्चमी
ऊनितात् / ऊनिताद्
ऊनिताभ्याम्
ऊनितेभ्यः
षष्ठी
ऊनितस्य
ऊनितयोः
ऊनितानाम्
सप्तमी
ऊनिते
ऊनितयोः
ऊनितेषु
 
एक
द्वि
बहु
प्रथमा
ऊनितः
ऊनितौ
ऊनिताः
सम्बोधन
ऊनित
ऊनितौ
ऊनिताः
द्वितीया
ऊनितम्
ऊनितौ
ऊनितान्
तृतीया
ऊनितेन
ऊनिताभ्याम्
ऊनितैः
चतुर्थी
ऊनिताय
ऊनिताभ्याम्
ऊनितेभ्यः
पञ्चमी
ऊनितात् / ऊनिताद्
ऊनिताभ्याम्
ऊनितेभ्यः
षष्ठी
ऊनितस्य
ऊनितयोः
ऊनितानाम्
सप्तमी
ऊनिते
ऊनितयोः
ऊनितेषु


अन्याः