ऊठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊठितव्यः
ऊठितव्यौ
ऊठितव्याः
सम्बोधन
ऊठितव्य
ऊठितव्यौ
ऊठितव्याः
द्वितीया
ऊठितव्यम्
ऊठितव्यौ
ऊठितव्यान्
तृतीया
ऊठितव्येन
ऊठितव्याभ्याम्
ऊठितव्यैः
चतुर्थी
ऊठितव्याय
ऊठितव्याभ्याम्
ऊठितव्येभ्यः
पञ्चमी
ऊठितव्यात् / ऊठितव्याद्
ऊठितव्याभ्याम्
ऊठितव्येभ्यः
षष्ठी
ऊठितव्यस्य
ऊठितव्ययोः
ऊठितव्यानाम्
सप्तमी
ऊठितव्ये
ऊठितव्ययोः
ऊठितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊठितव्यः
ऊठितव्यौ
ऊठितव्याः
सम्बोधन
ऊठितव्य
ऊठितव्यौ
ऊठितव्याः
द्वितीया
ऊठितव्यम्
ऊठितव्यौ
ऊठितव्यान्
तृतीया
ऊठितव्येन
ऊठितव्याभ्याम्
ऊठितव्यैः
चतुर्थी
ऊठितव्याय
ऊठितव्याभ्याम्
ऊठितव्येभ्यः
पञ्चमी
ऊठितव्यात् / ऊठितव्याद्
ऊठितव्याभ्याम्
ऊठितव्येभ्यः
षष्ठी
ऊठितव्यस्य
ऊठितव्ययोः
ऊठितव्यानाम्
सप्तमी
ऊठितव्ये
ऊठितव्ययोः
ऊठितव्येषु


अन्याः