ऊचिवस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊचिवान्
ऊचिवांसौ
ऊचिवांसः
सम्बोधन
ऊचिवन्
ऊचिवांसौ
ऊचिवांसः
द्वितीया
ऊचिवांसम्
ऊचिवांसौ
ऊचुषः
तृतीया
ऊचुषा
ऊचिवद्भ्याम्
ऊचिवद्भिः
चतुर्थी
ऊचुषे
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
पञ्चमी
ऊचुषः
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
षष्ठी
ऊचुषः
ऊचुषोः
ऊचुषाम्
सप्तमी
ऊचुषि
ऊचुषोः
ऊचिवत्सु
 
एक
द्वि
बहु
प्रथमा
ऊचिवान्
ऊचिवांसौ
ऊचिवांसः
सम्बोधन
ऊचिवन्
ऊचिवांसौ
ऊचिवांसः
द्वितीया
ऊचिवांसम्
ऊचिवांसौ
ऊचुषः
तृतीया
ऊचुषा
ऊचिवद्भ्याम्
ऊचिवद्भिः
चतुर्थी
ऊचुषे
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
पञ्चमी
ऊचुषः
ऊचिवद्भ्याम्
ऊचिवद्भ्यः
षष्ठी
ऊचुषः
ऊचुषोः
ऊचुषाम्
सप्तमी
ऊचुषि
ऊचुषोः
ऊचिवत्सु


अन्याः