उहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उहितः
उहितौ
उहिताः
सम्बोधन
उहित
उहितौ
उहिताः
द्वितीया
उहितम्
उहितौ
उहितान्
तृतीया
उहितेन
उहिताभ्याम्
उहितैः
चतुर्थी
उहिताय
उहिताभ्याम्
उहितेभ्यः
पञ्चमी
उहितात् / उहिताद्
उहिताभ्याम्
उहितेभ्यः
षष्ठी
उहितस्य
उहितयोः
उहितानाम्
सप्तमी
उहिते
उहितयोः
उहितेषु
 
एक
द्वि
बहु
प्रथमा
उहितः
उहितौ
उहिताः
सम्बोधन
उहित
उहितौ
उहिताः
द्वितीया
उहितम्
उहितौ
उहितान्
तृतीया
उहितेन
उहिताभ्याम्
उहितैः
चतुर्थी
उहिताय
उहिताभ्याम्
उहितेभ्यः
पञ्चमी
उहितात् / उहिताद्
उहिताभ्याम्
उहितेभ्यः
षष्ठी
उहितस्य
उहितयोः
उहितानाम्
सप्तमी
उहिते
उहितयोः
उहितेषु


अन्याः