उष्णकाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उष्णकालः
उष्णकालौ
उष्णकालाः
सम्बोधन
उष्णकाल
उष्णकालौ
उष्णकालाः
द्वितीया
उष्णकालम्
उष्णकालौ
उष्णकालान्
तृतीया
उष्णकालेन
उष्णकालाभ्याम्
उष्णकालैः
चतुर्थी
उष्णकालाय
उष्णकालाभ्याम्
उष्णकालेभ्यः
पञ्चमी
उष्णकालात् / उष्णकालाद्
उष्णकालाभ्याम्
उष्णकालेभ्यः
षष्ठी
उष्णकालस्य
उष्णकालयोः
उष्णकालानाम्
सप्तमी
उष्णकाले
उष्णकालयोः
उष्णकालेषु
 
एक
द्वि
बहु
प्रथमा
उष्णकालः
उष्णकालौ
उष्णकालाः
सम्बोधन
उष्णकाल
उष्णकालौ
उष्णकालाः
द्वितीया
उष्णकालम्
उष्णकालौ
उष्णकालान्
तृतीया
उष्णकालेन
उष्णकालाभ्याम्
उष्णकालैः
चतुर्थी
उष्णकालाय
उष्णकालाभ्याम्
उष्णकालेभ्यः
पञ्चमी
उष्णकालात् / उष्णकालाद्
उष्णकालाभ्याम्
उष्णकालेभ्यः
षष्ठी
उष्णकालस्य
उष्णकालयोः
उष्णकालानाम्
सप्तमी
उष्णकाले
उष्णकालयोः
उष्णकालेषु