उष्ट्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उष्ट्रः
उष्ट्रौ
उष्ट्राः
सम्बोधन
उष्ट्र
उष्ट्रौ
उष्ट्राः
द्वितीया
उष्ट्रम्
उष्ट्रौ
उष्ट्रान्
तृतीया
उष्ट्रेण
उष्ट्राभ्याम्
उष्ट्रैः
चतुर्थी
उष्ट्राय
उष्ट्राभ्याम्
उष्ट्रेभ्यः
पञ्चमी
उष्ट्रात् / उष्ट्राद्
उष्ट्राभ्याम्
उष्ट्रेभ्यः
षष्ठी
उष्ट्रस्य
उष्ट्रयोः
उष्ट्राणाम्
सप्तमी
उष्ट्रे
उष्ट्रयोः
उष्ट्रेषु
 
एक
द्वि
बहु
प्रथमा
उष्ट्रः
उष्ट्रौ
उष्ट्राः
सम्बोधन
उष्ट्र
उष्ट्रौ
उष्ट्राः
द्वितीया
उष्ट्रम्
उष्ट्रौ
उष्ट्रान्
तृतीया
उष्ट्रेण
उष्ट्राभ्याम्
उष्ट्रैः
चतुर्थी
उष्ट्राय
उष्ट्राभ्याम्
उष्ट्रेभ्यः
पञ्चमी
उष्ट्रात् / उष्ट्राद्
उष्ट्राभ्याम्
उष्ट्रेभ्यः
षष्ठी
उष्ट्रस्य
उष्ट्रयोः
उष्ट्राणाम्
सप्तमी
उष्ट्रे
उष्ट्रयोः
उष्ट्रेषु