उरस्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उरस्वत् / उरस्वद्
उरस्वती
उरस्वन्ति
सम्बोधन
उरस्वत् / उरस्वद्
उरस्वती
उरस्वन्ति
द्वितीया
उरस्वत् / उरस्वद्
उरस्वती
उरस्वन्ति
तृतीया
उरस्वता
उरस्वद्भ्याम्
उरस्वद्भिः
चतुर्थी
उरस्वते
उरस्वद्भ्याम्
उरस्वद्भ्यः
पञ्चमी
उरस्वतः
उरस्वद्भ्याम्
उरस्वद्भ्यः
षष्ठी
उरस्वतः
उरस्वतोः
उरस्वताम्
सप्तमी
उरस्वति
उरस्वतोः
उरस्वत्सु
 
एक
द्वि
बहु
प्रथमा
उरस्वत् / उरस्वद्
उरस्वती
उरस्वन्ति
सम्बोधन
उरस्वत् / उरस्वद्
उरस्वती
उरस्वन्ति
द्वितीया
उरस्वत् / उरस्वद्
उरस्वती
उरस्वन्ति
तृतीया
उरस्वता
उरस्वद्भ्याम्
उरस्वद्भिः
चतुर्थी
उरस्वते
उरस्वद्भ्याम्
उरस्वद्भ्यः
पञ्चमी
उरस्वतः
उरस्वद्भ्याम्
उरस्वद्भ्यः
षष्ठी
उरस्वतः
उरस्वतोः
उरस्वताम्
सप्तमी
उरस्वति
उरस्वतोः
उरस्वत्सु


अन्याः