उम्भितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उम्भितव्यः
उम्भितव्यौ
उम्भितव्याः
सम्बोधन
उम्भितव्य
उम्भितव्यौ
उम्भितव्याः
द्वितीया
उम्भितव्यम्
उम्भितव्यौ
उम्भितव्यान्
तृतीया
उम्भितव्येन
उम्भितव्याभ्याम्
उम्भितव्यैः
चतुर्थी
उम्भितव्याय
उम्भितव्याभ्याम्
उम्भितव्येभ्यः
पञ्चमी
उम्भितव्यात् / उम्भितव्याद्
उम्भितव्याभ्याम्
उम्भितव्येभ्यः
षष्ठी
उम्भितव्यस्य
उम्भितव्ययोः
उम्भितव्यानाम्
सप्तमी
उम्भितव्ये
उम्भितव्ययोः
उम्भितव्येषु
 
एक
द्वि
बहु
प्रथमा
उम्भितव्यः
उम्भितव्यौ
उम्भितव्याः
सम्बोधन
उम्भितव्य
उम्भितव्यौ
उम्भितव्याः
द्वितीया
उम्भितव्यम्
उम्भितव्यौ
उम्भितव्यान्
तृतीया
उम्भितव्येन
उम्भितव्याभ्याम्
उम्भितव्यैः
चतुर्थी
उम्भितव्याय
उम्भितव्याभ्याम्
उम्भितव्येभ्यः
पञ्चमी
उम्भितव्यात् / उम्भितव्याद्
उम्भितव्याभ्याम्
उम्भितव्येभ्यः
षष्ठी
उम्भितव्यस्य
उम्भितव्ययोः
उम्भितव्यानाम्
सप्तमी
उम्भितव्ये
उम्भितव्ययोः
उम्भितव्येषु


अन्याः