उमासुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उमासुतः
उमासुतौ
उमासुताः
सम्बोधन
उमासुत
उमासुतौ
उमासुताः
द्वितीया
उमासुतम्
उमासुतौ
उमासुतान्
तृतीया
उमासुतेन
उमासुताभ्याम्
उमासुतैः
चतुर्थी
उमासुताय
उमासुताभ्याम्
उमासुतेभ्यः
पञ्चमी
उमासुतात् / उमासुताद्
उमासुताभ्याम्
उमासुतेभ्यः
षष्ठी
उमासुतस्य
उमासुतयोः
उमासुतानाम्
सप्तमी
उमासुते
उमासुतयोः
उमासुतेषु
 
एक
द्वि
बहु
प्रथमा
उमासुतः
उमासुतौ
उमासुताः
सम्बोधन
उमासुत
उमासुतौ
उमासुताः
द्वितीया
उमासुतम्
उमासुतौ
उमासुतान्
तृतीया
उमासुतेन
उमासुताभ्याम्
उमासुतैः
चतुर्थी
उमासुताय
उमासुताभ्याम्
उमासुतेभ्यः
पञ्चमी
उमासुतात् / उमासुताद्
उमासुताभ्याम्
उमासुतेभ्यः
षष्ठी
उमासुतस्य
उमासुतयोः
उमासुतानाम्
सप्तमी
उमासुते
उमासुतयोः
उमासुतेषु