उभ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उभम्
उभे
उभानि
सम्बोधन
उभ
उभे
उभानि
द्वितीया
उभम्
उभे
उभानि
तृतीया
उभेन
उभाभ्याम्
उभैः
चतुर्थी
उभाय
उभाभ्याम्
उभेभ्यः
पञ्चमी
उभात् / उभाद्
उभाभ्याम्
उभेभ्यः
षष्ठी
उभस्य
उभयोः
उभानाम्
सप्तमी
उभे
उभयोः
उभेषु
 
एक
द्वि
बहु
प्रथमा
उभम्
उभे
उभानि
सम्बोधन
उभ
उभे
उभानि
द्वितीया
उभम्
उभे
उभानि
तृतीया
उभेन
उभाभ्याम्
उभैः
चतुर्थी
उभाय
उभाभ्याम्
उभेभ्यः
पञ्चमी
उभात् / उभाद्
उभाभ्याम्
उभेभ्यः
षष्ठी
उभस्य
उभयोः
उभानाम्
सप्तमी
उभे
उभयोः
उभेषु


अन्याः