उब्ज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उब्जः
उब्जौ
उब्जाः
सम्बोधन
उब्ज
उब्जौ
उब्जाः
द्वितीया
उब्जम्
उब्जौ
उब्जान्
तृतीया
उब्जेन
उब्जाभ्याम्
उब्जैः
चतुर्थी
उब्जाय
उब्जाभ्याम्
उब्जेभ्यः
पञ्चमी
उब्जात् / उब्जाद्
उब्जाभ्याम्
उब्जेभ्यः
षष्ठी
उब्जस्य
उब्जयोः
उब्जानाम्
सप्तमी
उब्जे
उब्जयोः
उब्जेषु
 
एक
द्वि
बहु
प्रथमा
उब्जः
उब्जौ
उब्जाः
सम्बोधन
उब्ज
उब्जौ
उब्जाः
द्वितीया
उब्जम्
उब्जौ
उब्जान्
तृतीया
उब्जेन
उब्जाभ्याम्
उब्जैः
चतुर्थी
उब्जाय
उब्जाभ्याम्
उब्जेभ्यः
पञ्चमी
उब्जात् / उब्जाद्
उब्जाभ्याम्
उब्जेभ्यः
षष्ठी
उब्जस्य
उब्जयोः
उब्जानाम्
सप्तमी
उब्जे
उब्जयोः
उब्जेषु


अन्याः