उब्ज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उब्ज्यः
उब्ज्यौ
उब्ज्याः
सम्बोधन
उब्ज्य
उब्ज्यौ
उब्ज्याः
द्वितीया
उब्ज्यम्
उब्ज्यौ
उब्ज्यान्
तृतीया
उब्ज्येन
उब्ज्याभ्याम्
उब्ज्यैः
चतुर्थी
उब्ज्याय
उब्ज्याभ्याम्
उब्ज्येभ्यः
पञ्चमी
उब्ज्यात् / उब्ज्याद्
उब्ज्याभ्याम्
उब्ज्येभ्यः
षष्ठी
उब्ज्यस्य
उब्ज्ययोः
उब्ज्यानाम्
सप्तमी
उब्ज्ये
उब्ज्ययोः
उब्ज्येषु
 
एक
द्वि
बहु
प्रथमा
उब्ज्यः
उब्ज्यौ
उब्ज्याः
सम्बोधन
उब्ज्य
उब्ज्यौ
उब्ज्याः
द्वितीया
उब्ज्यम्
उब्ज्यौ
उब्ज्यान्
तृतीया
उब्ज्येन
उब्ज्याभ्याम्
उब्ज्यैः
चतुर्थी
उब्ज्याय
उब्ज्याभ्याम्
उब्ज्येभ्यः
पञ्चमी
उब्ज्यात् / उब्ज्याद्
उब्ज्याभ्याम्
उब्ज्येभ्यः
षष्ठी
उब्ज्यस्य
उब्ज्ययोः
उब्ज्यानाम्
सप्तमी
उब्ज्ये
उब्ज्ययोः
उब्ज्येषु


अन्याः