उब्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उब्जितव्यः
उब्जितव्यौ
उब्जितव्याः
सम्बोधन
उब्जितव्य
उब्जितव्यौ
उब्जितव्याः
द्वितीया
उब्जितव्यम्
उब्जितव्यौ
उब्जितव्यान्
तृतीया
उब्जितव्येन
उब्जितव्याभ्याम्
उब्जितव्यैः
चतुर्थी
उब्जितव्याय
उब्जितव्याभ्याम्
उब्जितव्येभ्यः
पञ्चमी
उब्जितव्यात् / उब्जितव्याद्
उब्जितव्याभ्याम्
उब्जितव्येभ्यः
षष्ठी
उब्जितव्यस्य
उब्जितव्ययोः
उब्जितव्यानाम्
सप्तमी
उब्जितव्ये
उब्जितव्ययोः
उब्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
उब्जितव्यः
उब्जितव्यौ
उब्जितव्याः
सम्बोधन
उब्जितव्य
उब्जितव्यौ
उब्जितव्याः
द्वितीया
उब्जितव्यम्
उब्जितव्यौ
उब्जितव्यान्
तृतीया
उब्जितव्येन
उब्जितव्याभ्याम्
उब्जितव्यैः
चतुर्थी
उब्जितव्याय
उब्जितव्याभ्याम्
उब्जितव्येभ्यः
पञ्चमी
उब्जितव्यात् / उब्जितव्याद्
उब्जितव्याभ्याम्
उब्जितव्येभ्यः
षष्ठी
उब्जितव्यस्य
उब्जितव्ययोः
उब्जितव्यानाम्
सप्तमी
उब्जितव्ये
उब्जितव्ययोः
उब्जितव्येषु


अन्याः