उपेयिवस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपेयिवान्
उपेयिवांसौ
उपेयिवांसः
सम्बोधन
उपेयिवन्
उपेयिवांसौ
उपेयिवांसः
द्वितीया
उपेयिवांसम्
उपेयिवांसौ
उपेयुषः
तृतीया
उपेयुषा
उपेयिवद्भ्याम्
उपेयिवद्भिः
चतुर्थी
उपेयुषे
उपेयिवद्भ्याम्
उपेयिवद्भ्यः
पञ्चमी
उपेयुषः
उपेयिवद्भ्याम्
उपेयिवद्भ्यः
षष्ठी
उपेयुषः
उपेयुषोः
उपेयुषाम्
सप्तमी
उपेयुषि
उपेयुषोः
उपेयिवत्सु
 
एक
द्वि
बहु
प्रथमा
उपेयिवान्
उपेयिवांसौ
उपेयिवांसः
सम्बोधन
उपेयिवन्
उपेयिवांसौ
उपेयिवांसः
द्वितीया
उपेयिवांसम्
उपेयिवांसौ
उपेयुषः
तृतीया
उपेयुषा
उपेयिवद्भ्याम्
उपेयिवद्भिः
चतुर्थी
उपेयुषे
उपेयिवद्भ्याम्
उपेयिवद्भ्यः
पञ्चमी
उपेयुषः
उपेयिवद्भ्याम्
उपेयिवद्भ्यः
षष्ठी
उपेयुषः
उपेयुषोः
उपेयुषाम्
सप्तमी
उपेयुषि
उपेयुषोः
उपेयिवत्सु


अन्याः