उपेयिवस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपेयिवत् / उपेयिवद्
उपेयुषी
उपेयिवांसि
सम्बोधन
उपेयिवत् / उपेयिवद्
उपेयुषी
उपेयिवांसि
द्वितीया
उपेयिवत् / उपेयिवद्
उपेयुषी
उपेयिवांसि
तृतीया
उपेयुषा
उपेयिवद्भ्याम्
उपेयिवद्भिः
चतुर्थी
उपेयुषे
उपेयिवद्भ्याम्
उपेयिवद्भ्यः
पञ्चमी
उपेयुषः
उपेयिवद्भ्याम्
उपेयिवद्भ्यः
षष्ठी
उपेयुषः
उपेयुषोः
उपेयुषाम्
सप्तमी
उपेयुषि
उपेयुषोः
उपेयिवत्सु
 
एक
द्वि
बहु
प्रथमा
उपेयिवत् / उपेयिवद्
उपेयुषी
उपेयिवांसि
सम्बोधन
उपेयिवत् / उपेयिवद्
उपेयुषी
उपेयिवांसि
द्वितीया
उपेयिवत् / उपेयिवद्
उपेयुषी
उपेयिवांसि
तृतीया
उपेयुषा
उपेयिवद्भ्याम्
उपेयिवद्भिः
चतुर्थी
उपेयुषे
उपेयिवद्भ्याम्
उपेयिवद्भ्यः
पञ्चमी
उपेयुषः
उपेयिवद्भ्याम्
उपेयिवद्भ्यः
षष्ठी
उपेयुषः
उपेयुषोः
उपेयुषाम्
सप्तमी
उपेयुषि
उपेयुषोः
उपेयिवत्सु


अन्याः